Declension table of ?ṣāḍrasikā

Deva

FeminineSingularDualPlural
Nominativeṣāḍrasikā ṣāḍrasike ṣāḍrasikāḥ
Vocativeṣāḍrasike ṣāḍrasike ṣāḍrasikāḥ
Accusativeṣāḍrasikām ṣāḍrasike ṣāḍrasikāḥ
Instrumentalṣāḍrasikayā ṣāḍrasikābhyām ṣāḍrasikābhiḥ
Dativeṣāḍrasikāyai ṣāḍrasikābhyām ṣāḍrasikābhyaḥ
Ablativeṣāḍrasikāyāḥ ṣāḍrasikābhyām ṣāḍrasikābhyaḥ
Genitiveṣāḍrasikāyāḥ ṣāḍrasikayoḥ ṣāḍrasikānām
Locativeṣāḍrasikāyām ṣāḍrasikayoḥ ṣāḍrasikāsu

Adverb -ṣāḍrasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria