Declension table of ?ṣāḍguṇyavat

Deva

NeuterSingularDualPlural
Nominativeṣāḍguṇyavat ṣāḍguṇyavantī ṣāḍguṇyavatī ṣāḍguṇyavanti
Vocativeṣāḍguṇyavat ṣāḍguṇyavantī ṣāḍguṇyavatī ṣāḍguṇyavanti
Accusativeṣāḍguṇyavat ṣāḍguṇyavantī ṣāḍguṇyavatī ṣāḍguṇyavanti
Instrumentalṣāḍguṇyavatā ṣāḍguṇyavadbhyām ṣāḍguṇyavadbhiḥ
Dativeṣāḍguṇyavate ṣāḍguṇyavadbhyām ṣāḍguṇyavadbhyaḥ
Ablativeṣāḍguṇyavataḥ ṣāḍguṇyavadbhyām ṣāḍguṇyavadbhyaḥ
Genitiveṣāḍguṇyavataḥ ṣāḍguṇyavatoḥ ṣāḍguṇyavatām
Locativeṣāḍguṇyavati ṣāḍguṇyavatoḥ ṣāḍguṇyavatsu

Adverb -ṣāḍguṇyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria