Declension table of ?ṣāḍguṇyavat

Deva

MasculineSingularDualPlural
Nominativeṣāḍguṇyavān ṣāḍguṇyavantau ṣāḍguṇyavantaḥ
Vocativeṣāḍguṇyavan ṣāḍguṇyavantau ṣāḍguṇyavantaḥ
Accusativeṣāḍguṇyavantam ṣāḍguṇyavantau ṣāḍguṇyavataḥ
Instrumentalṣāḍguṇyavatā ṣāḍguṇyavadbhyām ṣāḍguṇyavadbhiḥ
Dativeṣāḍguṇyavate ṣāḍguṇyavadbhyām ṣāḍguṇyavadbhyaḥ
Ablativeṣāḍguṇyavataḥ ṣāḍguṇyavadbhyām ṣāḍguṇyavadbhyaḥ
Genitiveṣāḍguṇyavataḥ ṣāḍguṇyavatoḥ ṣāḍguṇyavatām
Locativeṣāḍguṇyavati ṣāḍguṇyavatoḥ ṣāḍguṇyavatsu

Compound ṣāḍguṇyavat -

Adverb -ṣāḍguṇyavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria