Declension table of ?ṣāḍguṇyasaṃyuta

Deva

NeuterSingularDualPlural
Nominativeṣāḍguṇyasaṃyutam ṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutāni
Vocativeṣāḍguṇyasaṃyuta ṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutāni
Accusativeṣāḍguṇyasaṃyutam ṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutāni
Instrumentalṣāḍguṇyasaṃyutena ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutaiḥ
Dativeṣāḍguṇyasaṃyutāya ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutebhyaḥ
Ablativeṣāḍguṇyasaṃyutāt ṣāḍguṇyasaṃyutābhyām ṣāḍguṇyasaṃyutebhyaḥ
Genitiveṣāḍguṇyasaṃyutasya ṣāḍguṇyasaṃyutayoḥ ṣāḍguṇyasaṃyutānām
Locativeṣāḍguṇyasaṃyute ṣāḍguṇyasaṃyutayoḥ ṣāḍguṇyasaṃyuteṣu

Compound ṣāḍguṇyasaṃyuta -

Adverb -ṣāḍguṇyasaṃyutam -ṣāḍguṇyasaṃyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria