Declension table of ?ṣāḍavika

Deva

MasculineSingularDualPlural
Nominativeṣāḍavikaḥ ṣāḍavikau ṣāḍavikāḥ
Vocativeṣāḍavika ṣāḍavikau ṣāḍavikāḥ
Accusativeṣāḍavikam ṣāḍavikau ṣāḍavikān
Instrumentalṣāḍavikena ṣāḍavikābhyām ṣāḍavikaiḥ ṣāḍavikebhiḥ
Dativeṣāḍavikāya ṣāḍavikābhyām ṣāḍavikebhyaḥ
Ablativeṣāḍavikāt ṣāḍavikābhyām ṣāḍavikebhyaḥ
Genitiveṣāḍavikasya ṣāḍavikayoḥ ṣāḍavikānām
Locativeṣāḍavike ṣāḍavikayoḥ ṣāḍavikeṣu

Compound ṣāḍavika -

Adverb -ṣāḍavikam -ṣāḍavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria