Declension table of ?ṣāḍava

Deva

MasculineSingularDualPlural
Nominativeṣāḍavaḥ ṣāḍavau ṣāḍavāḥ
Vocativeṣāḍava ṣāḍavau ṣāḍavāḥ
Accusativeṣāḍavam ṣāḍavau ṣāḍavān
Instrumentalṣāḍavena ṣāḍavābhyām ṣāḍavaiḥ ṣāḍavebhiḥ
Dativeṣāḍavāya ṣāḍavābhyām ṣāḍavebhyaḥ
Ablativeṣāḍavāt ṣāḍavābhyām ṣāḍavebhyaḥ
Genitiveṣāḍavasya ṣāḍavayoḥ ṣāḍavānām
Locativeṣāḍave ṣāḍavayoḥ ṣāḍaveṣu

Compound ṣāḍava -

Adverb -ṣāḍavam -ṣāḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria