Declension table of ?ṣāḍahikā

Deva

FeminineSingularDualPlural
Nominativeṣāḍahikā ṣāḍahike ṣāḍahikāḥ
Vocativeṣāḍahike ṣāḍahike ṣāḍahikāḥ
Accusativeṣāḍahikām ṣāḍahike ṣāḍahikāḥ
Instrumentalṣāḍahikayā ṣāḍahikābhyām ṣāḍahikābhiḥ
Dativeṣāḍahikāyai ṣāḍahikābhyām ṣāḍahikābhyaḥ
Ablativeṣāḍahikāyāḥ ṣāḍahikābhyām ṣāḍahikābhyaḥ
Genitiveṣāḍahikāyāḥ ṣāḍahikayoḥ ṣāḍahikānām
Locativeṣāḍahikāyām ṣāḍahikayoḥ ṣāḍahikāsu

Adverb -ṣāḍahikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria