Declension table of ?ṣāḍahika

Deva

NeuterSingularDualPlural
Nominativeṣāḍahikam ṣāḍahike ṣāḍahikāni
Vocativeṣāḍahika ṣāḍahike ṣāḍahikāni
Accusativeṣāḍahikam ṣāḍahike ṣāḍahikāni
Instrumentalṣāḍahikena ṣāḍahikābhyām ṣāḍahikaiḥ
Dativeṣāḍahikāya ṣāḍahikābhyām ṣāḍahikebhyaḥ
Ablativeṣāḍahikāt ṣāḍahikābhyām ṣāḍahikebhyaḥ
Genitiveṣāḍahikasya ṣāḍahikayoḥ ṣāḍahikānām
Locativeṣāḍahike ṣāḍahikayoḥ ṣāḍahikeṣu

Compound ṣāḍahika -

Adverb -ṣāḍahikam -ṣāḍahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria