Declension table of ?ṣāḍaṇḍakā

Deva

FeminineSingularDualPlural
Nominativeṣāḍaṇḍakā ṣāḍaṇḍake ṣāḍaṇḍakāḥ
Vocativeṣāḍaṇḍake ṣāḍaṇḍake ṣāḍaṇḍakāḥ
Accusativeṣāḍaṇḍakām ṣāḍaṇḍake ṣāḍaṇḍakāḥ
Instrumentalṣāḍaṇḍakayā ṣāḍaṇḍakābhyām ṣāḍaṇḍakābhiḥ
Dativeṣāḍaṇḍakāyai ṣāḍaṇḍakābhyām ṣāḍaṇḍakābhyaḥ
Ablativeṣāḍaṇḍakāyāḥ ṣāḍaṇḍakābhyām ṣāḍaṇḍakābhyaḥ
Genitiveṣāḍaṇḍakāyāḥ ṣāḍaṇḍakayoḥ ṣāḍaṇḍakānām
Locativeṣāḍaṇḍakāyām ṣāḍaṇḍakayoḥ ṣāḍaṇḍakāsu

Adverb -ṣāḍaṇḍakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria