Declension table of ?ṣaṭśatā

Deva

FeminineSingularDualPlural
Nominativeṣaṭśatā ṣaṭśate ṣaṭśatāḥ
Vocativeṣaṭśate ṣaṭśate ṣaṭśatāḥ
Accusativeṣaṭśatām ṣaṭśate ṣaṭśatāḥ
Instrumentalṣaṭśatayā ṣaṭśatābhyām ṣaṭśatābhiḥ
Dativeṣaṭśatāyai ṣaṭśatābhyām ṣaṭśatābhyaḥ
Ablativeṣaṭśatāyāḥ ṣaṭśatābhyām ṣaṭśatābhyaḥ
Genitiveṣaṭśatāyāḥ ṣaṭśatayoḥ ṣaṭśatānām
Locativeṣaṭśatāyām ṣaṭśatayoḥ ṣaṭśatāsu

Adverb -ṣaṭśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria