Declension table of ?ṣaṭśata

Deva

NeuterSingularDualPlural
Nominativeṣaṭśatam ṣaṭśate ṣaṭśatāni
Vocativeṣaṭśata ṣaṭśate ṣaṭśatāni
Accusativeṣaṭśatam ṣaṭśate ṣaṭśatāni
Instrumentalṣaṭśatena ṣaṭśatābhyām ṣaṭśataiḥ
Dativeṣaṭśatāya ṣaṭśatābhyām ṣaṭśatebhyaḥ
Ablativeṣaṭśatāt ṣaṭśatābhyām ṣaṭśatebhyaḥ
Genitiveṣaṭśatasya ṣaṭśatayoḥ ṣaṭśatānām
Locativeṣaṭśate ṣaṭśatayoḥ ṣaṭśateṣu

Compound ṣaṭśata -

Adverb -ṣaṭśatam -ṣaṭśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria