Declension table of ?ṣaṭśāstrin

Deva

MasculineSingularDualPlural
Nominativeṣaṭśāstrī ṣaṭśāstriṇau ṣaṭśāstriṇaḥ
Vocativeṣaṭśāstrin ṣaṭśāstriṇau ṣaṭśāstriṇaḥ
Accusativeṣaṭśāstriṇam ṣaṭśāstriṇau ṣaṭśāstriṇaḥ
Instrumentalṣaṭśāstriṇā ṣaṭśāstribhyām ṣaṭśāstribhiḥ
Dativeṣaṭśāstriṇe ṣaṭśāstribhyām ṣaṭśāstribhyaḥ
Ablativeṣaṭśāstriṇaḥ ṣaṭśāstribhyām ṣaṭśāstribhyaḥ
Genitiveṣaṭśāstriṇaḥ ṣaṭśāstriṇoḥ ṣaṭśāstriṇām
Locativeṣaṭśāstriṇi ṣaṭśāstriṇoḥ ṣaṭśāstriṣu

Compound ṣaṭśāstri -

Adverb -ṣaṭśāstri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria