Declension table of ?ṣaṭśāstravicāra

Deva

MasculineSingularDualPlural
Nominativeṣaṭśāstravicāraḥ ṣaṭśāstravicārau ṣaṭśāstravicārāḥ
Vocativeṣaṭśāstravicāra ṣaṭśāstravicārau ṣaṭśāstravicārāḥ
Accusativeṣaṭśāstravicāram ṣaṭśāstravicārau ṣaṭśāstravicārān
Instrumentalṣaṭśāstravicāreṇa ṣaṭśāstravicārābhyām ṣaṭśāstravicāraiḥ ṣaṭśāstravicārebhiḥ
Dativeṣaṭśāstravicārāya ṣaṭśāstravicārābhyām ṣaṭśāstravicārebhyaḥ
Ablativeṣaṭśāstravicārāt ṣaṭśāstravicārābhyām ṣaṭśāstravicārebhyaḥ
Genitiveṣaṭśāstravicārasya ṣaṭśāstravicārayoḥ ṣaṭśāstravicārāṇām
Locativeṣaṭśāstravicāre ṣaṭśāstravicārayoḥ ṣaṭśāstravicāreṣu

Compound ṣaṭśāstravicāra -

Adverb -ṣaṭśāstravicāram -ṣaṭśāstravicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria