Declension table of ?ṣaṭtriṃśī

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśī ṣaṭtriṃśyau ṣaṭtriṃśyaḥ
Vocativeṣaṭtriṃśi ṣaṭtriṃśyau ṣaṭtriṃśyaḥ
Accusativeṣaṭtriṃśīm ṣaṭtriṃśyau ṣaṭtriṃśīḥ
Instrumentalṣaṭtriṃśyā ṣaṭtriṃśībhyām ṣaṭtriṃśībhiḥ
Dativeṣaṭtriṃśyai ṣaṭtriṃśībhyām ṣaṭtriṃśībhyaḥ
Ablativeṣaṭtriṃśyāḥ ṣaṭtriṃśībhyām ṣaṭtriṃśībhyaḥ
Genitiveṣaṭtriṃśyāḥ ṣaṭtriṃśyoḥ ṣaṭtriṃśīnām
Locativeṣaṭtriṃśyām ṣaṭtriṃśyoḥ ṣaṭtriṃśīṣu

Compound ṣaṭtriṃśi - ṣaṭtriṃśī -

Adverb -ṣaṭtriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria