Declension table of ?ṣaṭtriṃśattattva

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśattattvam ṣaṭtriṃśattattve ṣaṭtriṃśattattvāni
Vocativeṣaṭtriṃśattattva ṣaṭtriṃśattattve ṣaṭtriṃśattattvāni
Accusativeṣaṭtriṃśattattvam ṣaṭtriṃśattattve ṣaṭtriṃśattattvāni
Instrumentalṣaṭtriṃśattattvena ṣaṭtriṃśattattvābhyām ṣaṭtriṃśattattvaiḥ
Dativeṣaṭtriṃśattattvāya ṣaṭtriṃśattattvābhyām ṣaṭtriṃśattattvebhyaḥ
Ablativeṣaṭtriṃśattattvāt ṣaṭtriṃśattattvābhyām ṣaṭtriṃśattattvebhyaḥ
Genitiveṣaṭtriṃśattattvasya ṣaṭtriṃśattattvayoḥ ṣaṭtriṃśattattvānām
Locativeṣaṭtriṃśattattve ṣaṭtriṃśattattvayoḥ ṣaṭtriṃśattattveṣu

Compound ṣaṭtriṃśattattva -

Adverb -ṣaṭtriṃśattattvam -ṣaṭtriṃśattattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria