Declension table of ?ṣaṭtriṃśatsahasrā

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśatsahasrā ṣaṭtriṃśatsahasre ṣaṭtriṃśatsahasrāḥ
Vocativeṣaṭtriṃśatsahasre ṣaṭtriṃśatsahasre ṣaṭtriṃśatsahasrāḥ
Accusativeṣaṭtriṃśatsahasrām ṣaṭtriṃśatsahasre ṣaṭtriṃśatsahasrāḥ
Instrumentalṣaṭtriṃśatsahasrayā ṣaṭtriṃśatsahasrābhyām ṣaṭtriṃśatsahasrābhiḥ
Dativeṣaṭtriṃśatsahasrāyai ṣaṭtriṃśatsahasrābhyām ṣaṭtriṃśatsahasrābhyaḥ
Ablativeṣaṭtriṃśatsahasrāyāḥ ṣaṭtriṃśatsahasrābhyām ṣaṭtriṃśatsahasrābhyaḥ
Genitiveṣaṭtriṃśatsahasrāyāḥ ṣaṭtriṃśatsahasrayoḥ ṣaṭtriṃśatsahasrāṇām
Locativeṣaṭtriṃśatsahasrāyām ṣaṭtriṃśatsahasrayoḥ ṣaṭtriṃśatsahasrāsu

Adverb -ṣaṭtriṃśatsahasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria