Declension table of ?ṣaṭtriṃśatsahasra

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśatsahasraḥ ṣaṭtriṃśatsahasrau ṣaṭtriṃśatsahasrāḥ
Vocativeṣaṭtriṃśatsahasra ṣaṭtriṃśatsahasrau ṣaṭtriṃśatsahasrāḥ
Accusativeṣaṭtriṃśatsahasram ṣaṭtriṃśatsahasrau ṣaṭtriṃśatsahasrān
Instrumentalṣaṭtriṃśatsahasreṇa ṣaṭtriṃśatsahasrābhyām ṣaṭtriṃśatsahasraiḥ
Dativeṣaṭtriṃśatsahasrāya ṣaṭtriṃśatsahasrābhyām ṣaṭtriṃśatsahasrebhyaḥ
Ablativeṣaṭtriṃśatsahasrāt ṣaṭtriṃśatsahasrābhyām ṣaṭtriṃśatsahasrebhyaḥ
Genitiveṣaṭtriṃśatsahasrasya ṣaṭtriṃśatsahasrayoḥ ṣaṭtriṃśatsahasrāṇām
Locativeṣaṭtriṃśatsahasre ṣaṭtriṃśatsahasrayoḥ ṣaṭtriṃśatsahasreṣu

Compound ṣaṭtriṃśatsahasra -

Adverb -ṣaṭtriṃśatsahasram -ṣaṭtriṃśatsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria