Declension table of ?ṣaṭtriṃśadvikramā

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśadvikramā ṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramāḥ
Vocativeṣaṭtriṃśadvikrame ṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramāḥ
Accusativeṣaṭtriṃśadvikramām ṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramāḥ
Instrumentalṣaṭtriṃśadvikramayā ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramābhiḥ
Dativeṣaṭtriṃśadvikramāyai ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramābhyaḥ
Ablativeṣaṭtriṃśadvikramāyāḥ ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramābhyaḥ
Genitiveṣaṭtriṃśadvikramāyāḥ ṣaṭtriṃśadvikramayoḥ ṣaṭtriṃśadvikramāṇām
Locativeṣaṭtriṃśadvikramāyām ṣaṭtriṃśadvikramayoḥ ṣaṭtriṃśadvikramāsu

Adverb -ṣaṭtriṃśadvikramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria