Declension table of ?ṣaṭtriṃśadvikrama

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśadvikramam ṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramāṇi
Vocativeṣaṭtriṃśadvikrama ṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramāṇi
Accusativeṣaṭtriṃśadvikramam ṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramāṇi
Instrumentalṣaṭtriṃśadvikrameṇa ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramaiḥ
Dativeṣaṭtriṃśadvikramāya ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramebhyaḥ
Ablativeṣaṭtriṃśadvikramāt ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramebhyaḥ
Genitiveṣaṭtriṃśadvikramasya ṣaṭtriṃśadvikramayoḥ ṣaṭtriṃśadvikramāṇām
Locativeṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramayoḥ ṣaṭtriṃśadvikrameṣu

Compound ṣaṭtriṃśadvikrama -

Adverb -ṣaṭtriṃśadvikramam -ṣaṭtriṃśadvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria