Declension table of ?ṣaṭtriṃśadvikrama

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśadvikramaḥ ṣaṭtriṃśadvikramau ṣaṭtriṃśadvikramāḥ
Vocativeṣaṭtriṃśadvikrama ṣaṭtriṃśadvikramau ṣaṭtriṃśadvikramāḥ
Accusativeṣaṭtriṃśadvikramam ṣaṭtriṃśadvikramau ṣaṭtriṃśadvikramān
Instrumentalṣaṭtriṃśadvikrameṇa ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramaiḥ
Dativeṣaṭtriṃśadvikramāya ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramebhyaḥ
Ablativeṣaṭtriṃśadvikramāt ṣaṭtriṃśadvikramābhyām ṣaṭtriṃśadvikramebhyaḥ
Genitiveṣaṭtriṃśadvikramasya ṣaṭtriṃśadvikramayoḥ ṣaṭtriṃśadvikramāṇām
Locativeṣaṭtriṃśadvikrame ṣaṭtriṃśadvikramayoḥ ṣaṭtriṃśadvikrameṣu

Compound ṣaṭtriṃśadvikrama -

Adverb -ṣaṭtriṃśadvikramam -ṣaṭtriṃśadvikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria