Declension table of ?ṣaṭtriṃśadūna

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśadūnam ṣaṭtriṃśadūne ṣaṭtriṃśadūnāni
Vocativeṣaṭtriṃśadūna ṣaṭtriṃśadūne ṣaṭtriṃśadūnāni
Accusativeṣaṭtriṃśadūnam ṣaṭtriṃśadūne ṣaṭtriṃśadūnāni
Instrumentalṣaṭtriṃśadūnena ṣaṭtriṃśadūnābhyām ṣaṭtriṃśadūnaiḥ
Dativeṣaṭtriṃśadūnāya ṣaṭtriṃśadūnābhyām ṣaṭtriṃśadūnebhyaḥ
Ablativeṣaṭtriṃśadūnāt ṣaṭtriṃśadūnābhyām ṣaṭtriṃśadūnebhyaḥ
Genitiveṣaṭtriṃśadūnasya ṣaṭtriṃśadūnayoḥ ṣaṭtriṃśadūnānām
Locativeṣaṭtriṃśadūne ṣaṭtriṃśadūnayoḥ ṣaṭtriṃśadūneṣu

Compound ṣaṭtriṃśadūna -

Adverb -ṣaṭtriṃśadūnam -ṣaṭtriṃśadūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria