Declension table of ?ṣaṭtriṃśadiṣṭakā

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśadiṣṭakā ṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakāḥ
Vocativeṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakāḥ
Accusativeṣaṭtriṃśadiṣṭakām ṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakāḥ
Instrumentalṣaṭtriṃśadiṣṭakayā ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakābhiḥ
Dativeṣaṭtriṃśadiṣṭakāyai ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakābhyaḥ
Ablativeṣaṭtriṃśadiṣṭakāyāḥ ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakābhyaḥ
Genitiveṣaṭtriṃśadiṣṭakāyāḥ ṣaṭtriṃśadiṣṭakayoḥ ṣaṭtriṃśadiṣṭakānām
Locativeṣaṭtriṃśadiṣṭakāyām ṣaṭtriṃśadiṣṭakayoḥ ṣaṭtriṃśadiṣṭakāsu

Adverb -ṣaṭtriṃśadiṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria