Declension table of ?ṣaṭtriṃśadiṣṭaka

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśadiṣṭakam ṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakāni
Vocativeṣaṭtriṃśadiṣṭaka ṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakāni
Accusativeṣaṭtriṃśadiṣṭakam ṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakāni
Instrumentalṣaṭtriṃśadiṣṭakena ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakaiḥ
Dativeṣaṭtriṃśadiṣṭakāya ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakebhyaḥ
Ablativeṣaṭtriṃśadiṣṭakāt ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakebhyaḥ
Genitiveṣaṭtriṃśadiṣṭakasya ṣaṭtriṃśadiṣṭakayoḥ ṣaṭtriṃśadiṣṭakānām
Locativeṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakayoḥ ṣaṭtriṃśadiṣṭakeṣu

Compound ṣaṭtriṃśadiṣṭaka -

Adverb -ṣaṭtriṃśadiṣṭakam -ṣaṭtriṃśadiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria