Declension table of ?ṣaṭtriṃśadiṣṭaka

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśadiṣṭakaḥ ṣaṭtriṃśadiṣṭakau ṣaṭtriṃśadiṣṭakāḥ
Vocativeṣaṭtriṃśadiṣṭaka ṣaṭtriṃśadiṣṭakau ṣaṭtriṃśadiṣṭakāḥ
Accusativeṣaṭtriṃśadiṣṭakam ṣaṭtriṃśadiṣṭakau ṣaṭtriṃśadiṣṭakān
Instrumentalṣaṭtriṃśadiṣṭakena ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakaiḥ
Dativeṣaṭtriṃśadiṣṭakāya ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakebhyaḥ
Ablativeṣaṭtriṃśadiṣṭakāt ṣaṭtriṃśadiṣṭakābhyām ṣaṭtriṃśadiṣṭakebhyaḥ
Genitiveṣaṭtriṃśadiṣṭakasya ṣaṭtriṃśadiṣṭakayoḥ ṣaṭtriṃśadiṣṭakānām
Locativeṣaṭtriṃśadiṣṭake ṣaṭtriṃśadiṣṭakayoḥ ṣaṭtriṃśadiṣṭakeṣu

Compound ṣaṭtriṃśadiṣṭaka -

Adverb -ṣaṭtriṃśadiṣṭakam -ṣaṭtriṃśadiṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria