Declension table of ?ṣaṭtriṃśadakṣara

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśadakṣaraḥ ṣaṭtriṃśadakṣarau ṣaṭtriṃśadakṣarāḥ
Vocativeṣaṭtriṃśadakṣara ṣaṭtriṃśadakṣarau ṣaṭtriṃśadakṣarāḥ
Accusativeṣaṭtriṃśadakṣaram ṣaṭtriṃśadakṣarau ṣaṭtriṃśadakṣarān
Instrumentalṣaṭtriṃśadakṣareṇa ṣaṭtriṃśadakṣarābhyām ṣaṭtriṃśadakṣaraiḥ
Dativeṣaṭtriṃśadakṣarāya ṣaṭtriṃśadakṣarābhyām ṣaṭtriṃśadakṣarebhyaḥ
Ablativeṣaṭtriṃśadakṣarāt ṣaṭtriṃśadakṣarābhyām ṣaṭtriṃśadakṣarebhyaḥ
Genitiveṣaṭtriṃśadakṣarasya ṣaṭtriṃśadakṣarayoḥ ṣaṭtriṃśadakṣarāṇām
Locativeṣaṭtriṃśadakṣare ṣaṭtriṃśadakṣarayoḥ ṣaṭtriṃśadakṣareṣu

Compound ṣaṭtriṃśadakṣara -

Adverb -ṣaṭtriṃśadakṣaram -ṣaṭtriṃśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria