Declension table of ?ṣaṭtriṃśacchatya

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśacchatyam ṣaṭtriṃśacchatye ṣaṭtriṃśacchatyāni
Vocativeṣaṭtriṃśacchatya ṣaṭtriṃśacchatye ṣaṭtriṃśacchatyāni
Accusativeṣaṭtriṃśacchatyam ṣaṭtriṃśacchatye ṣaṭtriṃśacchatyāni
Instrumentalṣaṭtriṃśacchatyena ṣaṭtriṃśacchatyābhyām ṣaṭtriṃśacchatyaiḥ
Dativeṣaṭtriṃśacchatyāya ṣaṭtriṃśacchatyābhyām ṣaṭtriṃśacchatyebhyaḥ
Ablativeṣaṭtriṃśacchatyāt ṣaṭtriṃśacchatyābhyām ṣaṭtriṃśacchatyebhyaḥ
Genitiveṣaṭtriṃśacchatyasya ṣaṭtriṃśacchatyayoḥ ṣaṭtriṃśacchatyānām
Locativeṣaṭtriṃśacchatye ṣaṭtriṃśacchatyayoḥ ṣaṭtriṃśacchatyeṣu

Compound ṣaṭtriṃśacchatya -

Adverb -ṣaṭtriṃśacchatyam -ṣaṭtriṃśacchatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria