Declension table of ṣaṭtriṃśa

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśam ṣaṭtriṃśe ṣaṭtriṃśāni
Vocativeṣaṭtriṃśa ṣaṭtriṃśe ṣaṭtriṃśāni
Accusativeṣaṭtriṃśam ṣaṭtriṃśe ṣaṭtriṃśāni
Instrumentalṣaṭtriṃśena ṣaṭtriṃśābhyām ṣaṭtriṃśaiḥ
Dativeṣaṭtriṃśāya ṣaṭtriṃśābhyām ṣaṭtriṃśebhyaḥ
Ablativeṣaṭtriṃśāt ṣaṭtriṃśābhyām ṣaṭtriṃśebhyaḥ
Genitiveṣaṭtriṃśasya ṣaṭtriṃśayoḥ ṣaṭtriṃśānām
Locativeṣaṭtriṃśe ṣaṭtriṃśayoḥ ṣaṭtriṃśeṣu

Compound ṣaṭtriṃśa -

Adverb -ṣaṭtriṃśam -ṣaṭtriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria