Declension table of ṣaṭtriṃśa

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśaḥ ṣaṭtriṃśau ṣaṭtriṃśāḥ
Vocativeṣaṭtriṃśa ṣaṭtriṃśau ṣaṭtriṃśāḥ
Accusativeṣaṭtriṃśam ṣaṭtriṃśau ṣaṭtriṃśān
Instrumentalṣaṭtriṃśena ṣaṭtriṃśābhyām ṣaṭtriṃśaiḥ
Dativeṣaṭtriṃśāya ṣaṭtriṃśābhyām ṣaṭtriṃśebhyaḥ
Ablativeṣaṭtriṃśāt ṣaṭtriṃśābhyām ṣaṭtriṃśebhyaḥ
Genitiveṣaṭtriṃśasya ṣaṭtriṃśayoḥ ṣaṭtriṃśānām
Locativeṣaṭtriṃśe ṣaṭtriṃśayoḥ ṣaṭtriṃśeṣu

Compound ṣaṭtriṃśa -

Adverb -ṣaṭtriṃśam -ṣaṭtriṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria