Declension table of ?ṣaṭtantrī

Deva

FeminineSingularDualPlural
Nominativeṣaṭtantrī ṣaṭtantryau ṣaṭtantryaḥ
Vocativeṣaṭtantri ṣaṭtantryau ṣaṭtantryaḥ
Accusativeṣaṭtantrīm ṣaṭtantryau ṣaṭtantrīḥ
Instrumentalṣaṭtantryā ṣaṭtantrībhyām ṣaṭtantrībhiḥ
Dativeṣaṭtantryai ṣaṭtantrībhyām ṣaṭtantrībhyaḥ
Ablativeṣaṭtantryāḥ ṣaṭtantrībhyām ṣaṭtantrībhyaḥ
Genitiveṣaṭtantryāḥ ṣaṭtantryoḥ ṣaṭtantrīṇām
Locativeṣaṭtantryām ṣaṭtantryoḥ ṣaṭtantrīṣu

Compound ṣaṭtantri - ṣaṭtantrī -

Adverb -ṣaṭtantri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria