Declension table of ?ṣaṭsthalanirṇaya

Deva

MasculineSingularDualPlural
Nominativeṣaṭsthalanirṇayaḥ ṣaṭsthalanirṇayau ṣaṭsthalanirṇayāḥ
Vocativeṣaṭsthalanirṇaya ṣaṭsthalanirṇayau ṣaṭsthalanirṇayāḥ
Accusativeṣaṭsthalanirṇayam ṣaṭsthalanirṇayau ṣaṭsthalanirṇayān
Instrumentalṣaṭsthalanirṇayena ṣaṭsthalanirṇayābhyām ṣaṭsthalanirṇayaiḥ
Dativeṣaṭsthalanirṇayāya ṣaṭsthalanirṇayābhyām ṣaṭsthalanirṇayebhyaḥ
Ablativeṣaṭsthalanirṇayāt ṣaṭsthalanirṇayābhyām ṣaṭsthalanirṇayebhyaḥ
Genitiveṣaṭsthalanirṇayasya ṣaṭsthalanirṇayayoḥ ṣaṭsthalanirṇayānām
Locativeṣaṭsthalanirṇaye ṣaṭsthalanirṇayayoḥ ṣaṭsthalanirṇayeṣu

Compound ṣaṭsthalanirṇaya -

Adverb -ṣaṭsthalanirṇayam -ṣaṭsthalanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria