Declension table of ?ṣaṭsthānakavṛtti

Deva

FeminineSingularDualPlural
Nominativeṣaṭsthānakavṛttiḥ ṣaṭsthānakavṛttī ṣaṭsthānakavṛttayaḥ
Vocativeṣaṭsthānakavṛtte ṣaṭsthānakavṛttī ṣaṭsthānakavṛttayaḥ
Accusativeṣaṭsthānakavṛttim ṣaṭsthānakavṛttī ṣaṭsthānakavṛttīḥ
Instrumentalṣaṭsthānakavṛttyā ṣaṭsthānakavṛttibhyām ṣaṭsthānakavṛttibhiḥ
Dativeṣaṭsthānakavṛttyai ṣaṭsthānakavṛttaye ṣaṭsthānakavṛttibhyām ṣaṭsthānakavṛttibhyaḥ
Ablativeṣaṭsthānakavṛttyāḥ ṣaṭsthānakavṛtteḥ ṣaṭsthānakavṛttibhyām ṣaṭsthānakavṛttibhyaḥ
Genitiveṣaṭsthānakavṛttyāḥ ṣaṭsthānakavṛtteḥ ṣaṭsthānakavṛttyoḥ ṣaṭsthānakavṛttīnām
Locativeṣaṭsthānakavṛttyām ṣaṭsthānakavṛttau ṣaṭsthānakavṛttyoḥ ṣaṭsthānakavṛttiṣu

Compound ṣaṭsthānakavṛtti -

Adverb -ṣaṭsthānakavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria