Declension table of ?ṣaṭsaptatitamā

Deva

FeminineSingularDualPlural
Nominativeṣaṭsaptatitamā ṣaṭsaptatitame ṣaṭsaptatitamāḥ
Vocativeṣaṭsaptatitame ṣaṭsaptatitame ṣaṭsaptatitamāḥ
Accusativeṣaṭsaptatitamām ṣaṭsaptatitame ṣaṭsaptatitamāḥ
Instrumentalṣaṭsaptatitamayā ṣaṭsaptatitamābhyām ṣaṭsaptatitamābhiḥ
Dativeṣaṭsaptatitamāyai ṣaṭsaptatitamābhyām ṣaṭsaptatitamābhyaḥ
Ablativeṣaṭsaptatitamāyāḥ ṣaṭsaptatitamābhyām ṣaṭsaptatitamābhyaḥ
Genitiveṣaṭsaptatitamāyāḥ ṣaṭsaptatitamayoḥ ṣaṭsaptatitamānām
Locativeṣaṭsaptatitamāyām ṣaṭsaptatitamayoḥ ṣaṭsaptatitamāsu

Adverb -ṣaṭsaptatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria