Declension table of ṣaṭsaptatitama

Deva

NeuterSingularDualPlural
Nominativeṣaṭsaptatitamam ṣaṭsaptatitame ṣaṭsaptatitamāni
Vocativeṣaṭsaptatitama ṣaṭsaptatitame ṣaṭsaptatitamāni
Accusativeṣaṭsaptatitamam ṣaṭsaptatitame ṣaṭsaptatitamāni
Instrumentalṣaṭsaptatitamena ṣaṭsaptatitamābhyām ṣaṭsaptatitamaiḥ
Dativeṣaṭsaptatitamāya ṣaṭsaptatitamābhyām ṣaṭsaptatitamebhyaḥ
Ablativeṣaṭsaptatitamāt ṣaṭsaptatitamābhyām ṣaṭsaptatitamebhyaḥ
Genitiveṣaṭsaptatitamasya ṣaṭsaptatitamayoḥ ṣaṭsaptatitamānām
Locativeṣaṭsaptatitame ṣaṭsaptatitamayoḥ ṣaṭsaptatitameṣu

Compound ṣaṭsaptatitama -

Adverb -ṣaṭsaptatitamam -ṣaṭsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria