Declension table of ṣaṭsaptati

Deva

FeminineSingularDualPlural
Nominativeṣaṭsaptatiḥ ṣaṭsaptatī ṣaṭsaptatayaḥ
Vocativeṣaṭsaptate ṣaṭsaptatī ṣaṭsaptatayaḥ
Accusativeṣaṭsaptatim ṣaṭsaptatī ṣaṭsaptatīḥ
Instrumentalṣaṭsaptatyā ṣaṭsaptatibhyām ṣaṭsaptatibhiḥ
Dativeṣaṭsaptatyai ṣaṭsaptataye ṣaṭsaptatibhyām ṣaṭsaptatibhyaḥ
Ablativeṣaṭsaptatyāḥ ṣaṭsaptateḥ ṣaṭsaptatibhyām ṣaṭsaptatibhyaḥ
Genitiveṣaṭsaptatyāḥ ṣaṭsaptateḥ ṣaṭsaptatyoḥ ṣaṭsaptatīnām
Locativeṣaṭsaptatyām ṣaṭsaptatau ṣaṭsaptatyoḥ ṣaṭsaptatiṣu

Compound ṣaṭsaptati -

Adverb -ṣaṭsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria