Declension table of ṣaṭsaptata

Deva

NeuterSingularDualPlural
Nominativeṣaṭsaptatam ṣaṭsaptate ṣaṭsaptatāni
Vocativeṣaṭsaptata ṣaṭsaptate ṣaṭsaptatāni
Accusativeṣaṭsaptatam ṣaṭsaptate ṣaṭsaptatāni
Instrumentalṣaṭsaptatena ṣaṭsaptatābhyām ṣaṭsaptataiḥ
Dativeṣaṭsaptatāya ṣaṭsaptatābhyām ṣaṭsaptatebhyaḥ
Ablativeṣaṭsaptatāt ṣaṭsaptatābhyām ṣaṭsaptatebhyaḥ
Genitiveṣaṭsaptatasya ṣaṭsaptatayoḥ ṣaṭsaptatānām
Locativeṣaṭsaptate ṣaṭsaptatayoḥ ṣaṭsaptateṣu

Compound ṣaṭsaptata -

Adverb -ṣaṭsaptatam -ṣaṭsaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria