Declension table of ṣaṭsaptata

Deva

MasculineSingularDualPlural
Nominativeṣaṭsaptataḥ ṣaṭsaptatau ṣaṭsaptatāḥ
Vocativeṣaṭsaptata ṣaṭsaptatau ṣaṭsaptatāḥ
Accusativeṣaṭsaptatam ṣaṭsaptatau ṣaṭsaptatān
Instrumentalṣaṭsaptatena ṣaṭsaptatābhyām ṣaṭsaptataiḥ ṣaṭsaptatebhiḥ
Dativeṣaṭsaptatāya ṣaṭsaptatābhyām ṣaṭsaptatebhyaḥ
Ablativeṣaṭsaptatāt ṣaṭsaptatābhyām ṣaṭsaptatebhyaḥ
Genitiveṣaṭsaptatasya ṣaṭsaptatayoḥ ṣaṭsaptatānām
Locativeṣaṭsaptate ṣaṭsaptatayoḥ ṣaṭsaptateṣu

Compound ṣaṭsaptata -

Adverb -ṣaṭsaptatam -ṣaṭsaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria