Declension table of ?ṣaṭsaptā

Deva

FeminineSingularDualPlural
Nominativeṣaṭsaptā ṣaṭsapte ṣaṭsaptāḥ
Vocativeṣaṭsapte ṣaṭsapte ṣaṭsaptāḥ
Accusativeṣaṭsaptām ṣaṭsapte ṣaṭsaptāḥ
Instrumentalṣaṭsaptayā ṣaṭsaptābhyām ṣaṭsaptābhiḥ
Dativeṣaṭsaptāyai ṣaṭsaptābhyām ṣaṭsaptābhyaḥ
Ablativeṣaṭsaptāyāḥ ṣaṭsaptābhyām ṣaṭsaptābhyaḥ
Genitiveṣaṭsaptāyāḥ ṣaṭsaptayoḥ ṣaṭsaptānām
Locativeṣaṭsaptāyām ṣaṭsaptayoḥ ṣaṭsaptāsu

Adverb -ṣaṭsaptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria