Declension table of ?ṣaṭsahasraśatā

Deva

FeminineSingularDualPlural
Nominativeṣaṭsahasraśatā ṣaṭsahasraśate ṣaṭsahasraśatāḥ
Vocativeṣaṭsahasraśate ṣaṭsahasraśate ṣaṭsahasraśatāḥ
Accusativeṣaṭsahasraśatām ṣaṭsahasraśate ṣaṭsahasraśatāḥ
Instrumentalṣaṭsahasraśatayā ṣaṭsahasraśatābhyām ṣaṭsahasraśatābhiḥ
Dativeṣaṭsahasraśatāyai ṣaṭsahasraśatābhyām ṣaṭsahasraśatābhyaḥ
Ablativeṣaṭsahasraśatāyāḥ ṣaṭsahasraśatābhyām ṣaṭsahasraśatābhyaḥ
Genitiveṣaṭsahasraśatāyāḥ ṣaṭsahasraśatayoḥ ṣaṭsahasraśatānām
Locativeṣaṭsahasraśatāyām ṣaṭsahasraśatayoḥ ṣaṭsahasraśatāsu

Adverb -ṣaṭsahasraśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria