Declension table of ?ṣaṭsahasraśata

Deva

NeuterSingularDualPlural
Nominativeṣaṭsahasraśatam ṣaṭsahasraśate ṣaṭsahasraśatāni
Vocativeṣaṭsahasraśata ṣaṭsahasraśate ṣaṭsahasraśatāni
Accusativeṣaṭsahasraśatam ṣaṭsahasraśate ṣaṭsahasraśatāni
Instrumentalṣaṭsahasraśatena ṣaṭsahasraśatābhyām ṣaṭsahasraśataiḥ
Dativeṣaṭsahasraśatāya ṣaṭsahasraśatābhyām ṣaṭsahasraśatebhyaḥ
Ablativeṣaṭsahasraśatāt ṣaṭsahasraśatābhyām ṣaṭsahasraśatebhyaḥ
Genitiveṣaṭsahasraśatasya ṣaṭsahasraśatayoḥ ṣaṭsahasraśatānām
Locativeṣaṭsahasraśate ṣaṭsahasraśatayoḥ ṣaṭsahasraśateṣu

Compound ṣaṭsahasraśata -

Adverb -ṣaṭsahasraśatam -ṣaṭsahasraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria