Declension table of ?ṣaṭsahasraśata

Deva

MasculineSingularDualPlural
Nominativeṣaṭsahasraśataḥ ṣaṭsahasraśatau ṣaṭsahasraśatāḥ
Vocativeṣaṭsahasraśata ṣaṭsahasraśatau ṣaṭsahasraśatāḥ
Accusativeṣaṭsahasraśatam ṣaṭsahasraśatau ṣaṭsahasraśatān
Instrumentalṣaṭsahasraśatena ṣaṭsahasraśatābhyām ṣaṭsahasraśataiḥ
Dativeṣaṭsahasraśatāya ṣaṭsahasraśatābhyām ṣaṭsahasraśatebhyaḥ
Ablativeṣaṭsahasraśatāt ṣaṭsahasraśatābhyām ṣaṭsahasraśatebhyaḥ
Genitiveṣaṭsahasraśatasya ṣaṭsahasraśatayoḥ ṣaṭsahasraśatānām
Locativeṣaṭsahasraśate ṣaṭsahasraśatayoḥ ṣaṭsahasraśateṣu

Compound ṣaṭsahasraśata -

Adverb -ṣaṭsahasraśatam -ṣaṭsahasraśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria