Declension table of ?ṣaṭsahasrā

Deva

FeminineSingularDualPlural
Nominativeṣaṭsahasrā ṣaṭsahasre ṣaṭsahasrāḥ
Vocativeṣaṭsahasre ṣaṭsahasre ṣaṭsahasrāḥ
Accusativeṣaṭsahasrām ṣaṭsahasre ṣaṭsahasrāḥ
Instrumentalṣaṭsahasrayā ṣaṭsahasrābhyām ṣaṭsahasrābhiḥ
Dativeṣaṭsahasrāyai ṣaṭsahasrābhyām ṣaṭsahasrābhyaḥ
Ablativeṣaṭsahasrāyāḥ ṣaṭsahasrābhyām ṣaṭsahasrābhyaḥ
Genitiveṣaṭsahasrāyāḥ ṣaṭsahasrayoḥ ṣaṭsahasrāṇām
Locativeṣaṭsahasrāyām ṣaṭsahasrayoḥ ṣaṭsahasrāsu

Adverb -ṣaṭsahasram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria