Declension table of ?ṣaṭsahasra

Deva

NeuterSingularDualPlural
Nominativeṣaṭsahasram ṣaṭsahasre ṣaṭsahasrāṇi
Vocativeṣaṭsahasra ṣaṭsahasre ṣaṭsahasrāṇi
Accusativeṣaṭsahasram ṣaṭsahasre ṣaṭsahasrāṇi
Instrumentalṣaṭsahasreṇa ṣaṭsahasrābhyām ṣaṭsahasraiḥ
Dativeṣaṭsahasrāya ṣaṭsahasrābhyām ṣaṭsahasrebhyaḥ
Ablativeṣaṭsahasrāt ṣaṭsahasrābhyām ṣaṭsahasrebhyaḥ
Genitiveṣaṭsahasrasya ṣaṭsahasrayoḥ ṣaṭsahasrāṇām
Locativeṣaṭsahasre ṣaṭsahasrayoḥ ṣaṭsahasreṣu

Compound ṣaṭsahasra -

Adverb -ṣaṭsahasram -ṣaṭsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria