Declension table of ?ṣaṭsahasra

Deva

MasculineSingularDualPlural
Nominativeṣaṭsahasraḥ ṣaṭsahasrau ṣaṭsahasrāḥ
Vocativeṣaṭsahasra ṣaṭsahasrau ṣaṭsahasrāḥ
Accusativeṣaṭsahasram ṣaṭsahasrau ṣaṭsahasrān
Instrumentalṣaṭsahasreṇa ṣaṭsahasrābhyām ṣaṭsahasraiḥ
Dativeṣaṭsahasrāya ṣaṭsahasrābhyām ṣaṭsahasrebhyaḥ
Ablativeṣaṭsahasrāt ṣaṭsahasrābhyām ṣaṭsahasrebhyaḥ
Genitiveṣaṭsahasrasya ṣaṭsahasrayoḥ ṣaṭsahasrāṇām
Locativeṣaṭsahasre ṣaṭsahasrayoḥ ṣaṭsahasreṣu

Compound ṣaṭsahasra -

Adverb -ṣaṭsahasram -ṣaṭsahasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria