Declension table of ?ṣaṭsāhasrī

Deva

FeminineSingularDualPlural
Nominativeṣaṭsāhasrī ṣaṭsāhasryau ṣaṭsāhasryaḥ
Vocativeṣaṭsāhasri ṣaṭsāhasryau ṣaṭsāhasryaḥ
Accusativeṣaṭsāhasrīm ṣaṭsāhasryau ṣaṭsāhasrīḥ
Instrumentalṣaṭsāhasryā ṣaṭsāhasrībhyām ṣaṭsāhasrībhiḥ
Dativeṣaṭsāhasryai ṣaṭsāhasrībhyām ṣaṭsāhasrībhyaḥ
Ablativeṣaṭsāhasryāḥ ṣaṭsāhasrībhyām ṣaṭsāhasrībhyaḥ
Genitiveṣaṭsāhasryāḥ ṣaṭsāhasryoḥ ṣaṭsāhasrīṇām
Locativeṣaṭsāhasryām ṣaṭsāhasryoḥ ṣaṭsāhasrīṣu

Compound ṣaṭsāhasri - ṣaṭsāhasrī -

Adverb -ṣaṭsāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria