Declension table of ?ṣaṭputra

Deva

NeuterSingularDualPlural
Nominativeṣaṭputram ṣaṭputre ṣaṭputrāṇi
Vocativeṣaṭputra ṣaṭputre ṣaṭputrāṇi
Accusativeṣaṭputram ṣaṭputre ṣaṭputrāṇi
Instrumentalṣaṭputreṇa ṣaṭputrābhyām ṣaṭputraiḥ
Dativeṣaṭputrāya ṣaṭputrābhyām ṣaṭputrebhyaḥ
Ablativeṣaṭputrāt ṣaṭputrābhyām ṣaṭputrebhyaḥ
Genitiveṣaṭputrasya ṣaṭputrayoḥ ṣaṭputrāṇām
Locativeṣaṭputre ṣaṭputrayoḥ ṣaṭputreṣu

Compound ṣaṭputra -

Adverb -ṣaṭputram -ṣaṭputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria