Declension table of ?ṣaṭputra

Deva

MasculineSingularDualPlural
Nominativeṣaṭputraḥ ṣaṭputrau ṣaṭputrāḥ
Vocativeṣaṭputra ṣaṭputrau ṣaṭputrāḥ
Accusativeṣaṭputram ṣaṭputrau ṣaṭputrān
Instrumentalṣaṭputreṇa ṣaṭputrābhyām ṣaṭputraiḥ ṣaṭputrebhiḥ
Dativeṣaṭputrāya ṣaṭputrābhyām ṣaṭputrebhyaḥ
Ablativeṣaṭputrāt ṣaṭputrābhyām ṣaṭputrebhyaḥ
Genitiveṣaṭputrasya ṣaṭputrayoḥ ṣaṭputrāṇām
Locativeṣaṭputre ṣaṭputrayoḥ ṣaṭputreṣu

Compound ṣaṭputra -

Adverb -ṣaṭputram -ṣaṭputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria