Declension table of ?ṣaṭpura

Deva

NeuterSingularDualPlural
Nominativeṣaṭpuram ṣaṭpure ṣaṭpurāṇi
Vocativeṣaṭpura ṣaṭpure ṣaṭpurāṇi
Accusativeṣaṭpuram ṣaṭpure ṣaṭpurāṇi
Instrumentalṣaṭpureṇa ṣaṭpurābhyām ṣaṭpuraiḥ
Dativeṣaṭpurāya ṣaṭpurābhyām ṣaṭpurebhyaḥ
Ablativeṣaṭpurāt ṣaṭpurābhyām ṣaṭpurebhyaḥ
Genitiveṣaṭpurasya ṣaṭpurayoḥ ṣaṭpurāṇām
Locativeṣaṭpure ṣaṭpurayoḥ ṣaṭpureṣu

Compound ṣaṭpura -

Adverb -ṣaṭpuram -ṣaṭpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria