Declension table of ?ṣaṭpraśnopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativeṣaṭpraśnopaniṣadbhāṣyam ṣaṭpraśnopaniṣadbhāṣye ṣaṭpraśnopaniṣadbhāṣyāṇi
Vocativeṣaṭpraśnopaniṣadbhāṣya ṣaṭpraśnopaniṣadbhāṣye ṣaṭpraśnopaniṣadbhāṣyāṇi
Accusativeṣaṭpraśnopaniṣadbhāṣyam ṣaṭpraśnopaniṣadbhāṣye ṣaṭpraśnopaniṣadbhāṣyāṇi
Instrumentalṣaṭpraśnopaniṣadbhāṣyeṇa ṣaṭpraśnopaniṣadbhāṣyābhyām ṣaṭpraśnopaniṣadbhāṣyaiḥ
Dativeṣaṭpraśnopaniṣadbhāṣyāya ṣaṭpraśnopaniṣadbhāṣyābhyām ṣaṭpraśnopaniṣadbhāṣyebhyaḥ
Ablativeṣaṭpraśnopaniṣadbhāṣyāt ṣaṭpraśnopaniṣadbhāṣyābhyām ṣaṭpraśnopaniṣadbhāṣyebhyaḥ
Genitiveṣaṭpraśnopaniṣadbhāṣyasya ṣaṭpraśnopaniṣadbhāṣyayoḥ ṣaṭpraśnopaniṣadbhāṣyāṇām
Locativeṣaṭpraśnopaniṣadbhāṣye ṣaṭpraśnopaniṣadbhāṣyayoḥ ṣaṭpraśnopaniṣadbhāṣyeṣu

Compound ṣaṭpraśnopaniṣadbhāṣya -

Adverb -ṣaṭpraśnopaniṣadbhāṣyam -ṣaṭpraśnopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria