Declension table of ?ṣaṭprajñaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ṣaṭprajñaḥ | ṣaṭprajñau | ṣaṭprajñāḥ |
Vocative | ṣaṭprajña | ṣaṭprajñau | ṣaṭprajñāḥ |
Accusative | ṣaṭprajñam | ṣaṭprajñau | ṣaṭprajñān |
Instrumental | ṣaṭprajñena | ṣaṭprajñābhyām | ṣaṭprajñaiḥ |
Dative | ṣaṭprajñāya | ṣaṭprajñābhyām | ṣaṭprajñebhyaḥ |
Ablative | ṣaṭprajñāt | ṣaṭprajñābhyām | ṣaṭprajñebhyaḥ |
Genitive | ṣaṭprajñasya | ṣaṭprajñayoḥ | ṣaṭprajñānām |
Locative | ṣaṭprajñe | ṣaṭprajñayoḥ | ṣaṭprajñeṣu |