Declension table of ?ṣaṭprajña

Deva

MasculineSingularDualPlural
Nominativeṣaṭprajñaḥ ṣaṭprajñau ṣaṭprajñāḥ
Vocativeṣaṭprajña ṣaṭprajñau ṣaṭprajñāḥ
Accusativeṣaṭprajñam ṣaṭprajñau ṣaṭprajñān
Instrumentalṣaṭprajñena ṣaṭprajñābhyām ṣaṭprajñaiḥ ṣaṭprajñebhiḥ
Dativeṣaṭprajñāya ṣaṭprajñābhyām ṣaṭprajñebhyaḥ
Ablativeṣaṭprajñāt ṣaṭprajñābhyām ṣaṭprajñebhyaḥ
Genitiveṣaṭprajñasya ṣaṭprajñayoḥ ṣaṭprajñānām
Locativeṣaṭprajñe ṣaṭprajñayoḥ ṣaṭprajñeṣu

Compound ṣaṭprajña -

Adverb -ṣaṭprajñam -ṣaṭprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria