Declension table of ?ṣaṭpañcavarṣā

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcavarṣā ṣaṭpañcavarṣe ṣaṭpañcavarṣāḥ
Vocativeṣaṭpañcavarṣe ṣaṭpañcavarṣe ṣaṭpañcavarṣāḥ
Accusativeṣaṭpañcavarṣām ṣaṭpañcavarṣe ṣaṭpañcavarṣāḥ
Instrumentalṣaṭpañcavarṣayā ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣābhiḥ
Dativeṣaṭpañcavarṣāyai ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣābhyaḥ
Ablativeṣaṭpañcavarṣāyāḥ ṣaṭpañcavarṣābhyām ṣaṭpañcavarṣābhyaḥ
Genitiveṣaṭpañcavarṣāyāḥ ṣaṭpañcavarṣayoḥ ṣaṭpañcavarṣāṇām
Locativeṣaṭpañcavarṣāyām ṣaṭpañcavarṣayoḥ ṣaṭpañcavarṣāsu

Adverb -ṣaṭpañcavarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria